Friday 13 February 2009

Monday 1 December 2008

श्री लंका देशे भाषाः

श्री लंका देशे बहवः भाषाः सन्ति । सिंहल भाषां च तमिल भाषां च आंगिला भाषां च प्रतिदिनं कथ्यन्ते जनाः । किंतु पाली , संस्कृत आदि संभाव्य भाषां पठन्ति शिष्याः विद्यालेसु च विश्वविद्यालेसु च । अतीते श्री लंकाद्वीपे बहवः कवयः अभवन । तेषु प्रमुखः कुमारादासः । तेन रचितं जानकीहरण महा काव्यम । अभवत सः कालिदासस्य समीप मित्रः । संस्कृत भाषायाः रचित एकं शिला शासनम् अस्ति अनुराधनगरे जेतवनाराम स्तूप समीपे । अद्यपि सिंहल भाषा संवर्धन कार्येषु उपयोग्यते संस्कृत भाषा ।